Declension table of ?jāmbūnadaprabha

Deva

MasculineSingularDualPlural
Nominativejāmbūnadaprabhaḥ jāmbūnadaprabhau jāmbūnadaprabhāḥ
Vocativejāmbūnadaprabha jāmbūnadaprabhau jāmbūnadaprabhāḥ
Accusativejāmbūnadaprabham jāmbūnadaprabhau jāmbūnadaprabhān
Instrumentaljāmbūnadaprabheṇa jāmbūnadaprabhābhyām jāmbūnadaprabhaiḥ jāmbūnadaprabhebhiḥ
Dativejāmbūnadaprabhāya jāmbūnadaprabhābhyām jāmbūnadaprabhebhyaḥ
Ablativejāmbūnadaprabhāt jāmbūnadaprabhābhyām jāmbūnadaprabhebhyaḥ
Genitivejāmbūnadaprabhasya jāmbūnadaprabhayoḥ jāmbūnadaprabhāṇām
Locativejāmbūnadaprabhe jāmbūnadaprabhayoḥ jāmbūnadaprabheṣu

Compound jāmbūnadaprabha -

Adverb -jāmbūnadaprabham -jāmbūnadaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria