सुबन्तावली ?जाम्बूनदप्रभ

Roma

पुमान्एकद्विबहु
प्रथमाजाम्बूनदप्रभः जाम्बूनदप्रभौ जाम्बूनदप्रभाः
सम्बोधनम्जाम्बूनदप्रभ जाम्बूनदप्रभौ जाम्बूनदप्रभाः
द्वितीयाजाम्बूनदप्रभम् जाम्बूनदप्रभौ जाम्बूनदप्रभान्
तृतीयाजाम्बूनदप्रभेण जाम्बूनदप्रभाभ्याम् जाम्बूनदप्रभैः जाम्बूनदप्रभेभिः
चतुर्थीजाम्बूनदप्रभाय जाम्बूनदप्रभाभ्याम् जाम्बूनदप्रभेभ्यः
पञ्चमीजाम्बूनदप्रभात् जाम्बूनदप्रभाभ्याम् जाम्बूनदप्रभेभ्यः
षष्ठीजाम्बूनदप्रभस्य जाम्बूनदप्रभयोः जाम्बूनदप्रभाणाम्
सप्तमीजाम्बूनदप्रभे जाम्बूनदप्रभयोः जाम्बूनदप्रभेषु

समास जाम्बूनदप्रभ

अव्यय ॰जाम्बूनदप्रभम् ॰जाम्बूनदप्रभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria