Declension table of ?jāmbūnadaparvata

Deva

MasculineSingularDualPlural
Nominativejāmbūnadaparvataḥ jāmbūnadaparvatau jāmbūnadaparvatāḥ
Vocativejāmbūnadaparvata jāmbūnadaparvatau jāmbūnadaparvatāḥ
Accusativejāmbūnadaparvatam jāmbūnadaparvatau jāmbūnadaparvatān
Instrumentaljāmbūnadaparvatena jāmbūnadaparvatābhyām jāmbūnadaparvataiḥ jāmbūnadaparvatebhiḥ
Dativejāmbūnadaparvatāya jāmbūnadaparvatābhyām jāmbūnadaparvatebhyaḥ
Ablativejāmbūnadaparvatāt jāmbūnadaparvatābhyām jāmbūnadaparvatebhyaḥ
Genitivejāmbūnadaparvatasya jāmbūnadaparvatayoḥ jāmbūnadaparvatānām
Locativejāmbūnadaparvate jāmbūnadaparvatayoḥ jāmbūnadaparvateṣu

Compound jāmbūnadaparvata -

Adverb -jāmbūnadaparvatam -jāmbūnadaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria