Declension table of jāmbūnadaparvataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāmbūnadaparvataḥ | jāmbūnadaparvatau | jāmbūnadaparvatāḥ |
Vocative | jāmbūnadaparvata | jāmbūnadaparvatau | jāmbūnadaparvatāḥ |
Accusative | jāmbūnadaparvatam | jāmbūnadaparvatau | jāmbūnadaparvatān |
Instrumental | jāmbūnadaparvatena | jāmbūnadaparvatābhyām | jāmbūnadaparvataiḥ |
Dative | jāmbūnadaparvatāya | jāmbūnadaparvatābhyām | jāmbūnadaparvatebhyaḥ |
Ablative | jāmbūnadaparvatāt | jāmbūnadaparvatābhyām | jāmbūnadaparvatebhyaḥ |
Genitive | jāmbūnadaparvatasya | jāmbūnadaparvatayoḥ | jāmbūnadaparvatānām |
Locative | jāmbūnadaparvate | jāmbūnadaparvatayoḥ | jāmbūnadaparvateṣu |