सुबन्तावली ?जाम्बूनदपर्वत

Roma

पुमान्एकद्विबहु
प्रथमाजाम्बूनदपर्वतः जाम्बूनदपर्वतौ जाम्बूनदपर्वताः
सम्बोधनम्जाम्बूनदपर्वत जाम्बूनदपर्वतौ जाम्बूनदपर्वताः
द्वितीयाजाम्बूनदपर्वतम् जाम्बूनदपर्वतौ जाम्बूनदपर्वतान्
तृतीयाजाम्बूनदपर्वतेन जाम्बूनदपर्वताभ्याम् जाम्बूनदपर्वतैः जाम्बूनदपर्वतेभिः
चतुर्थीजाम्बूनदपर्वताय जाम्बूनदपर्वताभ्याम् जाम्बूनदपर्वतेभ्यः
पञ्चमीजाम्बूनदपर्वतात् जाम्बूनदपर्वताभ्याम् जाम्बूनदपर्वतेभ्यः
षष्ठीजाम्बूनदपर्वतस्य जाम्बूनदपर्वतयोः जाम्बूनदपर्वतानाम्
सप्तमीजाम्बूनदपर्वते जाम्बूनदपर्वतयोः जाम्बूनदपर्वतेषु

समास जाम्बूनदपर्वत

अव्यय ॰जाम्बूनदपर्वतम् ॰जाम्बूनदपर्वतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria