Declension table of ?jāmbūnadamaya

Deva

MasculineSingularDualPlural
Nominativejāmbūnadamayaḥ jāmbūnadamayau jāmbūnadamayāḥ
Vocativejāmbūnadamaya jāmbūnadamayau jāmbūnadamayāḥ
Accusativejāmbūnadamayam jāmbūnadamayau jāmbūnadamayān
Instrumentaljāmbūnadamayena jāmbūnadamayābhyām jāmbūnadamayaiḥ jāmbūnadamayebhiḥ
Dativejāmbūnadamayāya jāmbūnadamayābhyām jāmbūnadamayebhyaḥ
Ablativejāmbūnadamayāt jāmbūnadamayābhyām jāmbūnadamayebhyaḥ
Genitivejāmbūnadamayasya jāmbūnadamayayoḥ jāmbūnadamayānām
Locativejāmbūnadamaye jāmbūnadamayayoḥ jāmbūnadamayeṣu

Compound jāmbūnadamaya -

Adverb -jāmbūnadamayam -jāmbūnadamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria