सुबन्तावली ?जाम्बूनदमय

Roma

पुमान्एकद्विबहु
प्रथमाजाम्बूनदमयः जाम्बूनदमयौ जाम्बूनदमयाः
सम्बोधनम्जाम्बूनदमय जाम्बूनदमयौ जाम्बूनदमयाः
द्वितीयाजाम्बूनदमयम् जाम्बूनदमयौ जाम्बूनदमयान्
तृतीयाजाम्बूनदमयेन जाम्बूनदमयाभ्याम् जाम्बूनदमयैः जाम्बूनदमयेभिः
चतुर्थीजाम्बूनदमयाय जाम्बूनदमयाभ्याम् जाम्बूनदमयेभ्यः
पञ्चमीजाम्बूनदमयात् जाम्बूनदमयाभ्याम् जाम्बूनदमयेभ्यः
षष्ठीजाम्बूनदमयस्य जाम्बूनदमययोः जाम्बूनदमयानाम्
सप्तमीजाम्बूनदमये जाम्बूनदमययोः जाम्बूनदमयेषु

समास जाम्बूनदमय

अव्यय ॰जाम्बूनदमयम् ॰जाम्बूनदमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria