Declension table of jāmbavatīpatiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāmbavatīpatiḥ | jāmbavatīpatī | jāmbavatīpatayaḥ |
Vocative | jāmbavatīpate | jāmbavatīpatī | jāmbavatīpatayaḥ |
Accusative | jāmbavatīpatim | jāmbavatīpatī | jāmbavatīpatīn |
Instrumental | jāmbavatīpatinā | jāmbavatīpatibhyām | jāmbavatīpatibhiḥ |
Dative | jāmbavatīpataye | jāmbavatīpatibhyām | jāmbavatīpatibhyaḥ |
Ablative | jāmbavatīpateḥ | jāmbavatīpatibhyām | jāmbavatīpatibhyaḥ |
Genitive | jāmbavatīpateḥ | jāmbavatīpatyoḥ | jāmbavatīpatīnām |
Locative | jāmbavatīpatau | jāmbavatīpatyoḥ | jāmbavatīpatiṣu |