सुबन्तावली ?जाम्बवतीपति

Roma

पुमान्एकद्विबहु
प्रथमाजाम्बवतीपतिः जाम्बवतीपती जाम्बवतीपतयः
सम्बोधनम्जाम्बवतीपते जाम्बवतीपती जाम्बवतीपतयः
द्वितीयाजाम्बवतीपतिम् जाम्बवतीपती जाम्बवतीपतीन्
तृतीयाजाम्बवतीपतिना जाम्बवतीपतिभ्याम् जाम्बवतीपतिभिः
चतुर्थीजाम्बवतीपतये जाम्बवतीपतिभ्याम् जाम्बवतीपतिभ्यः
पञ्चमीजाम्बवतीपतेः जाम्बवतीपतिभ्याम् जाम्बवतीपतिभ्यः
षष्ठीजाम्बवतीपतेः जाम्बवतीपत्योः जाम्बवतीपतीनाम्
सप्तमीजाम्बवतीपतौ जाम्बवतीपत्योः जाम्बवतीपतिषु

समास जाम्बवतीपति

अव्यय ॰जाम्बवतीपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria