Declension table of jāmbavatīharaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāmbavatīharaṇam | jāmbavatīharaṇe | jāmbavatīharaṇāni |
Vocative | jāmbavatīharaṇa | jāmbavatīharaṇe | jāmbavatīharaṇāni |
Accusative | jāmbavatīharaṇam | jāmbavatīharaṇe | jāmbavatīharaṇāni |
Instrumental | jāmbavatīharaṇena | jāmbavatīharaṇābhyām | jāmbavatīharaṇaiḥ |
Dative | jāmbavatīharaṇāya | jāmbavatīharaṇābhyām | jāmbavatīharaṇebhyaḥ |
Ablative | jāmbavatīharaṇāt | jāmbavatīharaṇābhyām | jāmbavatīharaṇebhyaḥ |
Genitive | jāmbavatīharaṇasya | jāmbavatīharaṇayoḥ | jāmbavatīharaṇānām |
Locative | jāmbavatīharaṇe | jāmbavatīharaṇayoḥ | jāmbavatīharaṇeṣu |