सुबन्तावली ?जाम्बवतीहरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाजाम्बवतीहरणम् जाम्बवतीहरणे जाम्बवतीहरणानि
सम्बोधनम्जाम्बवतीहरण जाम्बवतीहरणे जाम्बवतीहरणानि
द्वितीयाजाम्बवतीहरणम् जाम्बवतीहरणे जाम्बवतीहरणानि
तृतीयाजाम्बवतीहरणेन जाम्बवतीहरणाभ्याम् जाम्बवतीहरणैः
चतुर्थीजाम्बवतीहरणाय जाम्बवतीहरणाभ्याम् जाम्बवतीहरणेभ्यः
पञ्चमीजाम्बवतीहरणात् जाम्बवतीहरणाभ्याम् जाम्बवतीहरणेभ्यः
षष्ठीजाम्बवतीहरणस्य जाम्बवतीहरणयोः जाम्बवतीहरणानाम्
सप्तमीजाम्बवतीहरणे जाम्बवतीहरणयोः जाम्बवतीहरणेषु

समास जाम्बवतीहरण

अव्यय ॰जाम्बवतीहरणम् ॰जाम्बवतीहरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria