Declension table of ?jālakagardabha

Deva

MasculineSingularDualPlural
Nominativejālakagardabhaḥ jālakagardabhau jālakagardabhāḥ
Vocativejālakagardabha jālakagardabhau jālakagardabhāḥ
Accusativejālakagardabham jālakagardabhau jālakagardabhān
Instrumentaljālakagardabhena jālakagardabhābhyām jālakagardabhaiḥ jālakagardabhebhiḥ
Dativejālakagardabhāya jālakagardabhābhyām jālakagardabhebhyaḥ
Ablativejālakagardabhāt jālakagardabhābhyām jālakagardabhebhyaḥ
Genitivejālakagardabhasya jālakagardabhayoḥ jālakagardabhānām
Locativejālakagardabhe jālakagardabhayoḥ jālakagardabheṣu

Compound jālakagardabha -

Adverb -jālakagardabham -jālakagardabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria