सुबन्तावली ?जालकगर्दभ

Roma

पुमान्एकद्विबहु
प्रथमाजालकगर्दभः जालकगर्दभौ जालकगर्दभाः
सम्बोधनम्जालकगर्दभ जालकगर्दभौ जालकगर्दभाः
द्वितीयाजालकगर्दभम् जालकगर्दभौ जालकगर्दभान्
तृतीयाजालकगर्दभेन जालकगर्दभाभ्याम् जालकगर्दभैः जालकगर्दभेभिः
चतुर्थीजालकगर्दभाय जालकगर्दभाभ्याम् जालकगर्दभेभ्यः
पञ्चमीजालकगर्दभात् जालकगर्दभाभ्याम् जालकगर्दभेभ्यः
षष्ठीजालकगर्दभस्य जालकगर्दभयोः जालकगर्दभानाम्
सप्तमीजालकगर्दभे जालकगर्दभयोः जालकगर्दभेषु

समास जालकगर्दभ

अव्यय ॰जालकगर्दभम् ॰जालकगर्दभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria