Declension table of ?jāgaritasthāna

Deva

MasculineSingularDualPlural
Nominativejāgaritasthānaḥ jāgaritasthānau jāgaritasthānāḥ
Vocativejāgaritasthāna jāgaritasthānau jāgaritasthānāḥ
Accusativejāgaritasthānam jāgaritasthānau jāgaritasthānān
Instrumentaljāgaritasthānena jāgaritasthānābhyām jāgaritasthānaiḥ jāgaritasthānebhiḥ
Dativejāgaritasthānāya jāgaritasthānābhyām jāgaritasthānebhyaḥ
Ablativejāgaritasthānāt jāgaritasthānābhyām jāgaritasthānebhyaḥ
Genitivejāgaritasthānasya jāgaritasthānayoḥ jāgaritasthānānām
Locativejāgaritasthāne jāgaritasthānayoḥ jāgaritasthāneṣu

Compound jāgaritasthāna -

Adverb -jāgaritasthānam -jāgaritasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria