सुबन्तावली ?जागरितस्थान

Roma

पुमान्एकद्विबहु
प्रथमाजागरितस्थानः जागरितस्थानौ जागरितस्थानाः
सम्बोधनम्जागरितस्थान जागरितस्थानौ जागरितस्थानाः
द्वितीयाजागरितस्थानम् जागरितस्थानौ जागरितस्थानान्
तृतीयाजागरितस्थानेन जागरितस्थानाभ्याम् जागरितस्थानैः जागरितस्थानेभिः
चतुर्थीजागरितस्थानाय जागरितस्थानाभ्याम् जागरितस्थानेभ्यः
पञ्चमीजागरितस्थानात् जागरितस्थानाभ्याम् जागरितस्थानेभ्यः
षष्ठीजागरितस्थानस्य जागरितस्थानयोः जागरितस्थानानाम्
सप्तमीजागरितस्थाने जागरितस्थानयोः जागरितस्थानेषु

समास जागरितस्थान

अव्यय ॰जागरितस्थानम् ॰जागरितस्थानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria