Declension table of jābālaśrutiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jābālaśrutiḥ | jābālaśrutī | jābālaśrutayaḥ |
Vocative | jābālaśrute | jābālaśrutī | jābālaśrutayaḥ |
Accusative | jābālaśrutim | jābālaśrutī | jābālaśrutīḥ |
Instrumental | jābālaśrutyā | jābālaśrutibhyām | jābālaśrutibhiḥ |
Dative | jābālaśrutyai jābālaśrutaye | jābālaśrutibhyām | jābālaśrutibhyaḥ |
Ablative | jābālaśrutyāḥ jābālaśruteḥ | jābālaśrutibhyām | jābālaśrutibhyaḥ |
Genitive | jābālaśrutyāḥ jābālaśruteḥ | jābālaśrutyoḥ | jābālaśrutīnām |
Locative | jābālaśrutyām jābālaśrutau | jābālaśrutyoḥ | jābālaśrutiṣu |