Declension table of ?jābālaśruti

Deva

FeminineSingularDualPlural
Nominativejābālaśrutiḥ jābālaśrutī jābālaśrutayaḥ
Vocativejābālaśrute jābālaśrutī jābālaśrutayaḥ
Accusativejābālaśrutim jābālaśrutī jābālaśrutīḥ
Instrumentaljābālaśrutyā jābālaśrutibhyām jābālaśrutibhiḥ
Dativejābālaśrutyai jābālaśrutaye jābālaśrutibhyām jābālaśrutibhyaḥ
Ablativejābālaśrutyāḥ jābālaśruteḥ jābālaśrutibhyām jābālaśrutibhyaḥ
Genitivejābālaśrutyāḥ jābālaśruteḥ jābālaśrutyoḥ jābālaśrutīnām
Locativejābālaśrutyām jābālaśrutau jābālaśrutyoḥ jābālaśrutiṣu

Compound jābālaśruti -

Adverb -jābālaśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria