सुबन्तावली ?जाबालश्रुति

Roma

स्त्रीएकद्विबहु
प्रथमाजाबालश्रुतिः जाबालश्रुती जाबालश्रुतयः
सम्बोधनम्जाबालश्रुते जाबालश्रुती जाबालश्रुतयः
द्वितीयाजाबालश्रुतिम् जाबालश्रुती जाबालश्रुतीः
तृतीयाजाबालश्रुत्या जाबालश्रुतिभ्याम् जाबालश्रुतिभिः
चतुर्थीजाबालश्रुत्यै जाबालश्रुतये जाबालश्रुतिभ्याम् जाबालश्रुतिभ्यः
पञ्चमीजाबालश्रुत्याः जाबालश्रुतेः जाबालश्रुतिभ्याम् जाबालश्रुतिभ्यः
षष्ठीजाबालश्रुत्याः जाबालश्रुतेः जाबालश्रुत्योः जाबालश्रुतीनाम्
सप्तमीजाबालश्रुत्याम् जाबालश्रुतौ जाबालश्रुत्योः जाबालश्रुतिषु

समास जाबालश्रुति

अव्यय ॰जाबालश्रुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria