Declension table of jaṭhara

Deva

NeuterSingularDualPlural
Nominativejaṭharam jaṭhare jaṭharāṇi
Vocativejaṭhara jaṭhare jaṭharāṇi
Accusativejaṭharam jaṭhare jaṭharāṇi
Instrumentaljaṭhareṇa jaṭharābhyām jaṭharaiḥ
Dativejaṭharāya jaṭharābhyām jaṭharebhyaḥ
Ablativejaṭharāt jaṭharābhyām jaṭharebhyaḥ
Genitivejaṭharasya jaṭharayoḥ jaṭharāṇām
Locativejaṭhare jaṭharayoḥ jaṭhareṣu

Compound jaṭhara -

Adverb -jaṭharam -jaṭharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria