Declension table of jaṭa

Deva

NeuterSingularDualPlural
Nominativejaṭam jaṭe jaṭāni
Vocativejaṭa jaṭe jaṭāni
Accusativejaṭam jaṭe jaṭāni
Instrumentaljaṭena jaṭābhyām jaṭaiḥ
Dativejaṭāya jaṭābhyām jaṭebhyaḥ
Ablativejaṭāt jaṭābhyām jaṭebhyaḥ
Genitivejaṭasya jaṭayoḥ jaṭānām
Locativejaṭe jaṭayoḥ jaṭeṣu

Compound jaṭa -

Adverb -jaṭam -jaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria