Declension table of jaḍita

Deva

NeuterSingularDualPlural
Nominativejaḍitam jaḍite jaḍitāni
Vocativejaḍita jaḍite jaḍitāni
Accusativejaḍitam jaḍite jaḍitāni
Instrumentaljaḍitena jaḍitābhyām jaḍitaiḥ
Dativejaḍitāya jaḍitābhyām jaḍitebhyaḥ
Ablativejaḍitāt jaḍitābhyām jaḍitebhyaḥ
Genitivejaḍitasya jaḍitayoḥ jaḍitānām
Locativejaḍite jaḍitayoḥ jaḍiteṣu

Compound jaḍita -

Adverb -jaḍitam -jaḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria