Declension table of jaḍiman

Deva

MasculineSingularDualPlural
Nominativejaḍimā jaḍimānau jaḍimānaḥ
Vocativejaḍiman jaḍimānau jaḍimānaḥ
Accusativejaḍimānam jaḍimānau jaḍimnaḥ
Instrumentaljaḍimnā jaḍimabhyām jaḍimabhiḥ
Dativejaḍimne jaḍimabhyām jaḍimabhyaḥ
Ablativejaḍimnaḥ jaḍimabhyām jaḍimabhyaḥ
Genitivejaḍimnaḥ jaḍimnoḥ jaḍimnām
Locativejaḍimni jaḍimani jaḍimnoḥ jaḍimasu

Compound jaḍima -

Adverb -jaḍimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria