Declension table of jaḍabuddhi

Deva

NeuterSingularDualPlural
Nominativejaḍabuddhi jaḍabuddhinī jaḍabuddhīni
Vocativejaḍabuddhi jaḍabuddhinī jaḍabuddhīni
Accusativejaḍabuddhi jaḍabuddhinī jaḍabuddhīni
Instrumentaljaḍabuddhinā jaḍabuddhibhyām jaḍabuddhibhiḥ
Dativejaḍabuddhine jaḍabuddhibhyām jaḍabuddhibhyaḥ
Ablativejaḍabuddhinaḥ jaḍabuddhibhyām jaḍabuddhibhyaḥ
Genitivejaḍabuddhinaḥ jaḍabuddhinoḥ jaḍabuddhīnām
Locativejaḍabuddhini jaḍabuddhinoḥ jaḍabuddhiṣu

Compound jaḍabuddhi -

Adverb -jaḍabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria