Declension table of ?itikatha

Deva

NeuterSingularDualPlural
Nominativeitikatham itikathe itikathāni
Vocativeitikatha itikathe itikathāni
Accusativeitikatham itikathe itikathāni
Instrumentalitikathena itikathābhyām itikathaiḥ
Dativeitikathāya itikathābhyām itikathebhyaḥ
Ablativeitikathāt itikathābhyām itikathebhyaḥ
Genitiveitikathasya itikathayoḥ itikathānām
Locativeitikathe itikathayoḥ itikatheṣu

Compound itikatha -

Adverb -itikatham -itikathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria