सुबन्तावली ?इतिकथ

Roma

नपुंसकम्एकद्विबहु
प्रथमाइतिकथम् इतिकथे इतिकथानि
सम्बोधनम्इतिकथ इतिकथे इतिकथानि
द्वितीयाइतिकथम् इतिकथे इतिकथानि
तृतीयाइतिकथेन इतिकथाभ्याम् इतिकथैः
चतुर्थीइतिकथाय इतिकथाभ्याम् इतिकथेभ्यः
पञ्चमीइतिकथात् इतिकथाभ्याम् इतिकथेभ्यः
षष्ठीइतिकथस्य इतिकथयोः इतिकथानाम्
सप्तमीइतिकथे इतिकथयोः इतिकथेषु

समास इतिकथ

अव्यय ॰इतिकथम् ॰इतिकथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria