Declension table of ?irammada

Deva

MasculineSingularDualPlural
Nominativeirammadaḥ irammadau irammadāḥ
Vocativeirammada irammadau irammadāḥ
Accusativeirammadam irammadau irammadān
Instrumentalirammadena irammadābhyām irammadaiḥ irammadebhiḥ
Dativeirammadāya irammadābhyām irammadebhyaḥ
Ablativeirammadāt irammadābhyām irammadebhyaḥ
Genitiveirammadasya irammadayoḥ irammadānām
Locativeirammade irammadayoḥ irammadeṣu

Compound irammada -

Adverb -irammadam -irammadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria