सुबन्तावली ?इरम्मद

Roma

पुमान्एकद्विबहु
प्रथमाइरम्मदः इरम्मदौ इरम्मदाः
सम्बोधनम्इरम्मद इरम्मदौ इरम्मदाः
द्वितीयाइरम्मदम् इरम्मदौ इरम्मदान्
तृतीयाइरम्मदेन इरम्मदाभ्याम् इरम्मदैः इरम्मदेभिः
चतुर्थीइरम्मदाय इरम्मदाभ्याम् इरम्मदेभ्यः
पञ्चमीइरम्मदात् इरम्मदाभ्याम् इरम्मदेभ्यः
षष्ठीइरम्मदस्य इरम्मदयोः इरम्मदानाम्
सप्तमीइरम्मदे इरम्मदयोः इरम्मदेषु

समास इरम्मद

अव्यय ॰इरम्मदम् ॰इरम्मदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria