Declension table of ?indraśreṣṭha

Deva

MasculineSingularDualPlural
Nominativeindraśreṣṭhaḥ indraśreṣṭhau indraśreṣṭhāḥ
Vocativeindraśreṣṭha indraśreṣṭhau indraśreṣṭhāḥ
Accusativeindraśreṣṭham indraśreṣṭhau indraśreṣṭhān
Instrumentalindraśreṣṭhena indraśreṣṭhābhyām indraśreṣṭhaiḥ indraśreṣṭhebhiḥ
Dativeindraśreṣṭhāya indraśreṣṭhābhyām indraśreṣṭhebhyaḥ
Ablativeindraśreṣṭhāt indraśreṣṭhābhyām indraśreṣṭhebhyaḥ
Genitiveindraśreṣṭhasya indraśreṣṭhayoḥ indraśreṣṭhānām
Locativeindraśreṣṭhe indraśreṣṭhayoḥ indraśreṣṭheṣu

Compound indraśreṣṭha -

Adverb -indraśreṣṭham -indraśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria