सुबन्तावली ?इन्द्रश्रेष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाइन्द्रश्रेष्ठः इन्द्रश्रेष्ठौ इन्द्रश्रेष्ठाः
सम्बोधनम्इन्द्रश्रेष्ठ इन्द्रश्रेष्ठौ इन्द्रश्रेष्ठाः
द्वितीयाइन्द्रश्रेष्ठम् इन्द्रश्रेष्ठौ इन्द्रश्रेष्ठान्
तृतीयाइन्द्रश्रेष्ठेन इन्द्रश्रेष्ठाभ्याम् इन्द्रश्रेष्ठैः इन्द्रश्रेष्ठेभिः
चतुर्थीइन्द्रश्रेष्ठाय इन्द्रश्रेष्ठाभ्याम् इन्द्रश्रेष्ठेभ्यः
पञ्चमीइन्द्रश्रेष्ठात् इन्द्रश्रेष्ठाभ्याम् इन्द्रश्रेष्ठेभ्यः
षष्ठीइन्द्रश्रेष्ठस्य इन्द्रश्रेष्ठयोः इन्द्रश्रेष्ठानाम्
सप्तमीइन्द्रश्रेष्ठे इन्द्रश्रेष्ठयोः इन्द्रश्रेष्ठेषु

समास इन्द्रश्रेष्ठ

अव्यय ॰इन्द्रश्रेष्ठम् ॰इन्द्रश्रेष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria