Declension table of ?indraśalabha

Deva

MasculineSingularDualPlural
Nominativeindraśalabhaḥ indraśalabhau indraśalabhāḥ
Vocativeindraśalabha indraśalabhau indraśalabhāḥ
Accusativeindraśalabham indraśalabhau indraśalabhān
Instrumentalindraśalabhena indraśalabhābhyām indraśalabhaiḥ indraśalabhebhiḥ
Dativeindraśalabhāya indraśalabhābhyām indraśalabhebhyaḥ
Ablativeindraśalabhāt indraśalabhābhyām indraśalabhebhyaḥ
Genitiveindraśalabhasya indraśalabhayoḥ indraśalabhānām
Locativeindraśalabhe indraśalabhayoḥ indraśalabheṣu

Compound indraśalabha -

Adverb -indraśalabham -indraśalabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria