सुबन्तावली ?इन्द्रशलभ

Roma

पुमान्एकद्विबहु
प्रथमाइन्द्रशलभः इन्द्रशलभौ इन्द्रशलभाः
सम्बोधनम्इन्द्रशलभ इन्द्रशलभौ इन्द्रशलभाः
द्वितीयाइन्द्रशलभम् इन्द्रशलभौ इन्द्रशलभान्
तृतीयाइन्द्रशलभेन इन्द्रशलभाभ्याम् इन्द्रशलभैः इन्द्रशलभेभिः
चतुर्थीइन्द्रशलभाय इन्द्रशलभाभ्याम् इन्द्रशलभेभ्यः
पञ्चमीइन्द्रशलभात् इन्द्रशलभाभ्याम् इन्द्रशलभेभ्यः
षष्ठीइन्द्रशलभस्य इन्द्रशलभयोः इन्द्रशलभानाम्
सप्तमीइन्द्रशलभे इन्द्रशलभयोः इन्द्रशलभेषु

समास इन्द्रशलभ

अव्यय ॰इन्द्रशलभम् ॰इन्द्रशलभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria