Declension table of ?indrasurisa

Deva

MasculineSingularDualPlural
Nominativeindrasurisaḥ indrasurisau indrasurisāḥ
Vocativeindrasurisa indrasurisau indrasurisāḥ
Accusativeindrasurisam indrasurisau indrasurisān
Instrumentalindrasurisena indrasurisābhyām indrasurisaiḥ indrasurisebhiḥ
Dativeindrasurisāya indrasurisābhyām indrasurisebhyaḥ
Ablativeindrasurisāt indrasurisābhyām indrasurisebhyaḥ
Genitiveindrasurisasya indrasurisayoḥ indrasurisānām
Locativeindrasurise indrasurisayoḥ indrasuriseṣu

Compound indrasurisa -

Adverb -indrasurisam -indrasurisāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria