सुबन्तावली ?इन्द्रसुरिस

Roma

पुमान्एकद्विबहु
प्रथमाइन्द्रसुरिसः इन्द्रसुरिसौ इन्द्रसुरिसाः
सम्बोधनम्इन्द्रसुरिस इन्द्रसुरिसौ इन्द्रसुरिसाः
द्वितीयाइन्द्रसुरिसम् इन्द्रसुरिसौ इन्द्रसुरिसान्
तृतीयाइन्द्रसुरिसेन इन्द्रसुरिसाभ्याम् इन्द्रसुरिसैः इन्द्रसुरिसेभिः
चतुर्थीइन्द्रसुरिसाय इन्द्रसुरिसाभ्याम् इन्द्रसुरिसेभ्यः
पञ्चमीइन्द्रसुरिसात् इन्द्रसुरिसाभ्याम् इन्द्रसुरिसेभ्यः
षष्ठीइन्द्रसुरिसस्य इन्द्रसुरिसयोः इन्द्रसुरिसानाम्
सप्तमीइन्द्रसुरिसे इन्द्रसुरिसयोः इन्द्रसुरिसेषु

समास इन्द्रसुरिस

अव्यय ॰इन्द्रसुरिसम् ॰इन्द्रसुरिसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria