Declension table of ?indrasañjaya

Deva

NeuterSingularDualPlural
Nominativeindrasañjayam indrasañjaye indrasañjayāni
Vocativeindrasañjaya indrasañjaye indrasañjayāni
Accusativeindrasañjayam indrasañjaye indrasañjayāni
Instrumentalindrasañjayena indrasañjayābhyām indrasañjayaiḥ
Dativeindrasañjayāya indrasañjayābhyām indrasañjayebhyaḥ
Ablativeindrasañjayāt indrasañjayābhyām indrasañjayebhyaḥ
Genitiveindrasañjayasya indrasañjayayoḥ indrasañjayānām
Locativeindrasañjaye indrasañjayayoḥ indrasañjayeṣu

Compound indrasañjaya -

Adverb -indrasañjayam -indrasañjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria