सुबन्तावली ?इन्द्रसञ्जय

Roma

नपुंसकम्एकद्विबहु
प्रथमाइन्द्रसञ्जयम् इन्द्रसञ्जये इन्द्रसञ्जयानि
सम्बोधनम्इन्द्रसञ्जय इन्द्रसञ्जये इन्द्रसञ्जयानि
द्वितीयाइन्द्रसञ्जयम् इन्द्रसञ्जये इन्द्रसञ्जयानि
तृतीयाइन्द्रसञ्जयेन इन्द्रसञ्जयाभ्याम् इन्द्रसञ्जयैः
चतुर्थीइन्द्रसञ्जयाय इन्द्रसञ्जयाभ्याम् इन्द्रसञ्जयेभ्यः
पञ्चमीइन्द्रसञ्जयात् इन्द्रसञ्जयाभ्याम् इन्द्रसञ्जयेभ्यः
षष्ठीइन्द्रसञ्जयस्य इन्द्रसञ्जययोः इन्द्रसञ्जयानाम्
सप्तमीइन्द्रसञ्जये इन्द्रसञ्जययोः इन्द्रसञ्जयेषु

समास इन्द्रसञ्जय

अव्यय ॰इन्द्रसञ्जयम् ॰इन्द्रसञ्जयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria