Declension table of ?indramakha

Deva

MasculineSingularDualPlural
Nominativeindramakhaḥ indramakhau indramakhāḥ
Vocativeindramakha indramakhau indramakhāḥ
Accusativeindramakham indramakhau indramakhān
Instrumentalindramakheṇa indramakhābhyām indramakhaiḥ indramakhebhiḥ
Dativeindramakhāya indramakhābhyām indramakhebhyaḥ
Ablativeindramakhāt indramakhābhyām indramakhebhyaḥ
Genitiveindramakhasya indramakhayoḥ indramakhāṇām
Locativeindramakhe indramakhayoḥ indramakheṣu

Compound indramakha -

Adverb -indramakham -indramakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria