सुबन्तावली ?इन्द्रमख

Roma

पुमान्एकद्विबहु
प्रथमाइन्द्रमखः इन्द्रमखौ इन्द्रमखाः
सम्बोधनम्इन्द्रमख इन्द्रमखौ इन्द्रमखाः
द्वितीयाइन्द्रमखम् इन्द्रमखौ इन्द्रमखान्
तृतीयाइन्द्रमखेण इन्द्रमखाभ्याम् इन्द्रमखैः इन्द्रमखेभिः
चतुर्थीइन्द्रमखाय इन्द्रमखाभ्याम् इन्द्रमखेभ्यः
पञ्चमीइन्द्रमखात् इन्द्रमखाभ्याम् इन्द्रमखेभ्यः
षष्ठीइन्द्रमखस्य इन्द्रमखयोः इन्द्रमखाणाम्
सप्तमीइन्द्रमखे इन्द्रमखयोः इन्द्रमखेषु

समास इन्द्रमख

अव्यय ॰इन्द्रमखम् ॰इन्द्रमखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria