Declension table of ?indramahakāmuka

Deva

MasculineSingularDualPlural
Nominativeindramahakāmukaḥ indramahakāmukau indramahakāmukāḥ
Vocativeindramahakāmuka indramahakāmukau indramahakāmukāḥ
Accusativeindramahakāmukam indramahakāmukau indramahakāmukān
Instrumentalindramahakāmukeṇa indramahakāmukābhyām indramahakāmukaiḥ indramahakāmukebhiḥ
Dativeindramahakāmukāya indramahakāmukābhyām indramahakāmukebhyaḥ
Ablativeindramahakāmukāt indramahakāmukābhyām indramahakāmukebhyaḥ
Genitiveindramahakāmukasya indramahakāmukayoḥ indramahakāmukāṇām
Locativeindramahakāmuke indramahakāmukayoḥ indramahakāmukeṣu

Compound indramahakāmuka -

Adverb -indramahakāmukam -indramahakāmukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria