सुबन्तावली ?इन्द्रमहकामुक

Roma

पुमान्एकद्विबहु
प्रथमाइन्द्रमहकामुकः इन्द्रमहकामुकौ इन्द्रमहकामुकाः
सम्बोधनम्इन्द्रमहकामुक इन्द्रमहकामुकौ इन्द्रमहकामुकाः
द्वितीयाइन्द्रमहकामुकम् इन्द्रमहकामुकौ इन्द्रमहकामुकान्
तृतीयाइन्द्रमहकामुकेण इन्द्रमहकामुकाभ्याम् इन्द्रमहकामुकैः इन्द्रमहकामुकेभिः
चतुर्थीइन्द्रमहकामुकाय इन्द्रमहकामुकाभ्याम् इन्द्रमहकामुकेभ्यः
पञ्चमीइन्द्रमहकामुकात् इन्द्रमहकामुकाभ्याम् इन्द्रमहकामुकेभ्यः
षष्ठीइन्द्रमहकामुकस्य इन्द्रमहकामुकयोः इन्द्रमहकामुकाणाम्
सप्तमीइन्द्रमहकामुके इन्द्रमहकामुकयोः इन्द्रमहकामुकेषु

समास इन्द्रमहकामुक

अव्यय ॰इन्द्रमहकामुकम् ॰इन्द्रमहकामुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria