Declension table of ?indrakṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeindrakṛṣṭaḥ indrakṛṣṭau indrakṛṣṭāḥ
Vocativeindrakṛṣṭa indrakṛṣṭau indrakṛṣṭāḥ
Accusativeindrakṛṣṭam indrakṛṣṭau indrakṛṣṭān
Instrumentalindrakṛṣṭena indrakṛṣṭābhyām indrakṛṣṭaiḥ indrakṛṣṭebhiḥ
Dativeindrakṛṣṭāya indrakṛṣṭābhyām indrakṛṣṭebhyaḥ
Ablativeindrakṛṣṭāt indrakṛṣṭābhyām indrakṛṣṭebhyaḥ
Genitiveindrakṛṣṭasya indrakṛṣṭayoḥ indrakṛṣṭānām
Locativeindrakṛṣṭe indrakṛṣṭayoḥ indrakṛṣṭeṣu

Compound indrakṛṣṭa -

Adverb -indrakṛṣṭam -indrakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria