सुबन्तावली ?इन्द्रकृष्ट

Roma

पुमान्एकद्विबहु
प्रथमाइन्द्रकृष्टः इन्द्रकृष्टौ इन्द्रकृष्टाः
सम्बोधनम्इन्द्रकृष्ट इन्द्रकृष्टौ इन्द्रकृष्टाः
द्वितीयाइन्द्रकृष्टम् इन्द्रकृष्टौ इन्द्रकृष्टान्
तृतीयाइन्द्रकृष्टेन इन्द्रकृष्टाभ्याम् इन्द्रकृष्टैः इन्द्रकृष्टेभिः
चतुर्थीइन्द्रकृष्टाय इन्द्रकृष्टाभ्याम् इन्द्रकृष्टेभ्यः
पञ्चमीइन्द्रकृष्टात् इन्द्रकृष्टाभ्याम् इन्द्रकृष्टेभ्यः
षष्ठीइन्द्रकृष्टस्य इन्द्रकृष्टयोः इन्द्रकृष्टानाम्
सप्तमीइन्द्रकृष्टे इन्द्रकृष्टयोः इन्द्रकृष्टेषु

समास इन्द्रकृष्ट

अव्यय ॰इन्द्रकृष्टम् ॰इन्द्रकृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria