Declension table of ?indrajyeṣṭhā

Deva

FeminineSingularDualPlural
Nominativeindrajyeṣṭhā indrajyeṣṭhe indrajyeṣṭhāḥ
Vocativeindrajyeṣṭhe indrajyeṣṭhe indrajyeṣṭhāḥ
Accusativeindrajyeṣṭhām indrajyeṣṭhe indrajyeṣṭhāḥ
Instrumentalindrajyeṣṭhayā indrajyeṣṭhābhyām indrajyeṣṭhābhiḥ
Dativeindrajyeṣṭhāyai indrajyeṣṭhābhyām indrajyeṣṭhābhyaḥ
Ablativeindrajyeṣṭhāyāḥ indrajyeṣṭhābhyām indrajyeṣṭhābhyaḥ
Genitiveindrajyeṣṭhāyāḥ indrajyeṣṭhayoḥ indrajyeṣṭhānām
Locativeindrajyeṣṭhāyām indrajyeṣṭhayoḥ indrajyeṣṭhāsu

Adverb -indrajyeṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria