सुबन्तावली ?इन्द्रज्येष्ठा

Roma

स्त्रीएकद्विबहु
प्रथमाइन्द्रज्येष्ठा इन्द्रज्येष्ठे इन्द्रज्येष्ठाः
सम्बोधनम्इन्द्रज्येष्ठे इन्द्रज्येष्ठे इन्द्रज्येष्ठाः
द्वितीयाइन्द्रज्येष्ठाम् इन्द्रज्येष्ठे इन्द्रज्येष्ठाः
तृतीयाइन्द्रज्येष्ठया इन्द्रज्येष्ठाभ्याम् इन्द्रज्येष्ठाभिः
चतुर्थीइन्द्रज्येष्ठायै इन्द्रज्येष्ठाभ्याम् इन्द्रज्येष्ठाभ्यः
पञ्चमीइन्द्रज्येष्ठायाः इन्द्रज्येष्ठाभ्याम् इन्द्रज्येष्ठाभ्यः
षष्ठीइन्द्रज्येष्ठायाः इन्द्रज्येष्ठयोः इन्द्रज्येष्ठानाम्
सप्तमीइन्द्रज्येष्ठायाम् इन्द्रज्येष्ठयोः इन्द्रज्येष्ठासु

अव्यय ॰इन्द्रज्येष्ठम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria