Declension table of ?indrajidvijayin

Deva

MasculineSingularDualPlural
Nominativeindrajidvijayī indrajidvijayinau indrajidvijayinaḥ
Vocativeindrajidvijayin indrajidvijayinau indrajidvijayinaḥ
Accusativeindrajidvijayinam indrajidvijayinau indrajidvijayinaḥ
Instrumentalindrajidvijayinā indrajidvijayibhyām indrajidvijayibhiḥ
Dativeindrajidvijayine indrajidvijayibhyām indrajidvijayibhyaḥ
Ablativeindrajidvijayinaḥ indrajidvijayibhyām indrajidvijayibhyaḥ
Genitiveindrajidvijayinaḥ indrajidvijayinoḥ indrajidvijayinām
Locativeindrajidvijayini indrajidvijayinoḥ indrajidvijayiṣu

Compound indrajidvijayi -

Adverb -indrajidvijayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria