सुबन्तावली ?इन्द्रजिद्विजयिन्

Roma

पुमान्एकद्विबहु
प्रथमाइन्द्रजिद्विजयी इन्द्रजिद्विजयिनौ इन्द्रजिद्विजयिनः
सम्बोधनम्इन्द्रजिद्विजयिन् इन्द्रजिद्विजयिनौ इन्द्रजिद्विजयिनः
द्वितीयाइन्द्रजिद्विजयिनम् इन्द्रजिद्विजयिनौ इन्द्रजिद्विजयिनः
तृतीयाइन्द्रजिद्विजयिना इन्द्रजिद्विजयिभ्याम् इन्द्रजिद्विजयिभिः
चतुर्थीइन्द्रजिद्विजयिने इन्द्रजिद्विजयिभ्याम् इन्द्रजिद्विजयिभ्यः
पञ्चमीइन्द्रजिद्विजयिनः इन्द्रजिद्विजयिभ्याम् इन्द्रजिद्विजयिभ्यः
षष्ठीइन्द्रजिद्विजयिनः इन्द्रजिद्विजयिनोः इन्द्रजिद्विजयिनाम्
सप्तमीइन्द्रजिद्विजयिनि इन्द्रजिद्विजयिनोः इन्द्रजिद्विजयिषु

समास इन्द्रजिद्विजयि

अव्यय ॰इन्द्रजिद्विजयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria