Declension table of ?indracchanda

Deva

MasculineSingularDualPlural
Nominativeindracchandaḥ indracchandau indracchandāḥ
Vocativeindracchanda indracchandau indracchandāḥ
Accusativeindracchandam indracchandau indracchandān
Instrumentalindracchandena indracchandābhyām indracchandaiḥ indracchandebhiḥ
Dativeindracchandāya indracchandābhyām indracchandebhyaḥ
Ablativeindracchandāt indracchandābhyām indracchandebhyaḥ
Genitiveindracchandasya indracchandayoḥ indracchandānām
Locativeindracchande indracchandayoḥ indracchandeṣu

Compound indracchanda -

Adverb -indracchandam -indracchandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria