सुबन्तावली ?इन्द्रच्छन्द

Roma

पुमान्एकद्विबहु
प्रथमाइन्द्रच्छन्दः इन्द्रच्छन्दौ इन्द्रच्छन्दाः
सम्बोधनम्इन्द्रच्छन्द इन्द्रच्छन्दौ इन्द्रच्छन्दाः
द्वितीयाइन्द्रच्छन्दम् इन्द्रच्छन्दौ इन्द्रच्छन्दान्
तृतीयाइन्द्रच्छन्देन इन्द्रच्छन्दाभ्याम् इन्द्रच्छन्दैः इन्द्रच्छन्देभिः
चतुर्थीइन्द्रच्छन्दाय इन्द्रच्छन्दाभ्याम् इन्द्रच्छन्देभ्यः
पञ्चमीइन्द्रच्छन्दात् इन्द्रच्छन्दाभ्याम् इन्द्रच्छन्देभ्यः
षष्ठीइन्द्रच्छन्दस्य इन्द्रच्छन्दयोः इन्द्रच्छन्दानाम्
सप्तमीइन्द्रच्छन्दे इन्द्रच्छन्दयोः इन्द्रच्छन्देषु

समास इन्द्रच्छन्द

अव्यय ॰इन्द्रच्छन्दम् ॰इन्द्रच्छन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria