Declension table of ?indrāyudhaśikhin

Deva

MasculineSingularDualPlural
Nominativeindrāyudhaśikhī indrāyudhaśikhinau indrāyudhaśikhinaḥ
Vocativeindrāyudhaśikhin indrāyudhaśikhinau indrāyudhaśikhinaḥ
Accusativeindrāyudhaśikhinam indrāyudhaśikhinau indrāyudhaśikhinaḥ
Instrumentalindrāyudhaśikhinā indrāyudhaśikhibhyām indrāyudhaśikhibhiḥ
Dativeindrāyudhaśikhine indrāyudhaśikhibhyām indrāyudhaśikhibhyaḥ
Ablativeindrāyudhaśikhinaḥ indrāyudhaśikhibhyām indrāyudhaśikhibhyaḥ
Genitiveindrāyudhaśikhinaḥ indrāyudhaśikhinoḥ indrāyudhaśikhinām
Locativeindrāyudhaśikhini indrāyudhaśikhinoḥ indrāyudhaśikhiṣu

Compound indrāyudhaśikhi -

Adverb -indrāyudhaśikhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria