सुबन्तावली ?इन्द्रायुधशिखिन्

Roma

पुमान्एकद्विबहु
प्रथमाइन्द्रायुधशिखी इन्द्रायुधशिखिनौ इन्द्रायुधशिखिनः
सम्बोधनम्इन्द्रायुधशिखिन् इन्द्रायुधशिखिनौ इन्द्रायुधशिखिनः
द्वितीयाइन्द्रायुधशिखिनम् इन्द्रायुधशिखिनौ इन्द्रायुधशिखिनः
तृतीयाइन्द्रायुधशिखिना इन्द्रायुधशिखिभ्याम् इन्द्रायुधशिखिभिः
चतुर्थीइन्द्रायुधशिखिने इन्द्रायुधशिखिभ्याम् इन्द्रायुधशिखिभ्यः
पञ्चमीइन्द्रायुधशिखिनः इन्द्रायुधशिखिभ्याम् इन्द्रायुधशिखिभ्यः
षष्ठीइन्द्रायुधशिखिनः इन्द्रायुधशिखिनोः इन्द्रायुधशिखिनाम्
सप्तमीइन्द्रायुधशिखिनि इन्द्रायुधशिखिनोः इन्द्रायुधशिखिषु

समास इन्द्रायुधशिखि

अव्यय ॰इन्द्रायुधशिखि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria