Declension table of ?indrāṇyupaniṣad

Deva

FeminineSingularDualPlural
Nominativeindrāṇyupaniṣat indrāṇyupaniṣadau indrāṇyupaniṣadaḥ
Vocativeindrāṇyupaniṣat indrāṇyupaniṣadau indrāṇyupaniṣadaḥ
Accusativeindrāṇyupaniṣadam indrāṇyupaniṣadau indrāṇyupaniṣadaḥ
Instrumentalindrāṇyupaniṣadā indrāṇyupaniṣadbhyām indrāṇyupaniṣadbhiḥ
Dativeindrāṇyupaniṣade indrāṇyupaniṣadbhyām indrāṇyupaniṣadbhyaḥ
Ablativeindrāṇyupaniṣadaḥ indrāṇyupaniṣadbhyām indrāṇyupaniṣadbhyaḥ
Genitiveindrāṇyupaniṣadaḥ indrāṇyupaniṣadoḥ indrāṇyupaniṣadām
Locativeindrāṇyupaniṣadi indrāṇyupaniṣadoḥ indrāṇyupaniṣatsu

Compound indrāṇyupaniṣat -

Adverb -indrāṇyupaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria