सुबन्तावली ?इन्द्राण्युपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमाइन्द्राण्युपनिषत् इन्द्राण्युपनिषदौ इन्द्राण्युपनिषदः
सम्बोधनम्इन्द्राण्युपनिषत् इन्द्राण्युपनिषदौ इन्द्राण्युपनिषदः
द्वितीयाइन्द्राण्युपनिषदम् इन्द्राण्युपनिषदौ इन्द्राण्युपनिषदः
तृतीयाइन्द्राण्युपनिषदा इन्द्राण्युपनिषद्भ्याम् इन्द्राण्युपनिषद्भिः
चतुर्थीइन्द्राण्युपनिषदे इन्द्राण्युपनिषद्भ्याम् इन्द्राण्युपनिषद्भ्यः
पञ्चमीइन्द्राण्युपनिषदः इन्द्राण्युपनिषद्भ्याम् इन्द्राण्युपनिषद्भ्यः
षष्ठीइन्द्राण्युपनिषदः इन्द्राण्युपनिषदोः इन्द्राण्युपनिषदाम्
सप्तमीइन्द्राण्युपनिषदि इन्द्राण्युपनिषदोः इन्द्राण्युपनिषत्सु

समास इन्द्राण्युपनिषत्

अव्यय ॰इन्द्राण्युपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria