Declension table of ?indirāmandira

Deva

MasculineSingularDualPlural
Nominativeindirāmandiraḥ indirāmandirau indirāmandirāḥ
Vocativeindirāmandira indirāmandirau indirāmandirāḥ
Accusativeindirāmandiram indirāmandirau indirāmandirān
Instrumentalindirāmandireṇa indirāmandirābhyām indirāmandiraiḥ indirāmandirebhiḥ
Dativeindirāmandirāya indirāmandirābhyām indirāmandirebhyaḥ
Ablativeindirāmandirāt indirāmandirābhyām indirāmandirebhyaḥ
Genitiveindirāmandirasya indirāmandirayoḥ indirāmandirāṇām
Locativeindirāmandire indirāmandirayoḥ indirāmandireṣu

Compound indirāmandira -

Adverb -indirāmandiram -indirāmandirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria